Declension table of ?pratīṣitā

Deva

FeminineSingularDualPlural
Nominativepratīṣitā pratīṣite pratīṣitāḥ
Vocativepratīṣite pratīṣite pratīṣitāḥ
Accusativepratīṣitām pratīṣite pratīṣitāḥ
Instrumentalpratīṣitayā pratīṣitābhyām pratīṣitābhiḥ
Dativepratīṣitāyai pratīṣitābhyām pratīṣitābhyaḥ
Ablativepratīṣitāyāḥ pratīṣitābhyām pratīṣitābhyaḥ
Genitivepratīṣitāyāḥ pratīṣitayoḥ pratīṣitānām
Locativepratīṣitāyām pratīṣitayoḥ pratīṣitāsu

Adverb -pratīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria