सुबन्तावली ?प्रतिहितेषु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिहितेषु आ प्रतिहितेषु ए प्रतिहितेषु आः
सम्बोधनम्प्रतिहितेषु ए प्रतिहितेषु ए प्रतिहितेषु आः
द्वितीयाप्रतिहितेषु आम् प्रतिहितेषु ए प्रतिहितेषु आः
तृतीयाप्रतिहितेषु अया प्रतिहितेषु आभ्याम् प्रतिहितेषु आभिः
चतुर्थीप्रतिहितेषु आयै प्रतिहितेषु आभ्याम् प्रतिहितेषु आभ्यः
पञ्चमीप्रतिहितेषु आयाः प्रतिहितेषु आभ्याम् प्रतिहितेषु आभ्यः
षष्ठीप्रतिहितेषु आयाः प्रतिहितेषु अयोः प्रतिहितेषु आनाम्
सप्तमीप्रतिहितेषु आयाम् प्रतिहितेषु अयोः प्रतिहितेषु आसु

अव्यय ॰प्रतिहितेषु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria