Declension table of ?pratihatamati_ā

Deva

FeminineSingularDualPlural
Nominativepratihatamati_ā pratihatamati_e pratihatamati_āḥ
Vocativepratihatamati_e pratihatamati_e pratihatamati_āḥ
Accusativepratihatamati_ām pratihatamati_e pratihatamati_āḥ
Instrumentalpratihatamati_ayā pratihatamati_ābhyām pratihatamati_ābhiḥ
Dativepratihatamati_āyai pratihatamati_ābhyām pratihatamati_ābhyaḥ
Ablativepratihatamati_āyāḥ pratihatamati_ābhyām pratihatamati_ābhyaḥ
Genitivepratihatamati_āyāḥ pratihatamati_ayoḥ pratihatamati_ānām
Locativepratihatamati_āyām pratihatamati_ayoḥ pratihatamati_āsu

Adverb -pratihatamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria