Declension table of ?pratihatamati

Deva

MasculineSingularDualPlural
Nominativepratihatamatiḥ pratihatamatī pratihatamatayaḥ
Vocativepratihatamate pratihatamatī pratihatamatayaḥ
Accusativepratihatamatim pratihatamatī pratihatamatīn
Instrumentalpratihatamatinā pratihatamatibhyām pratihatamatibhiḥ
Dativepratihatamataye pratihatamatibhyām pratihatamatibhyaḥ
Ablativepratihatamateḥ pratihatamatibhyām pratihatamatibhyaḥ
Genitivepratihatamateḥ pratihatamatyoḥ pratihatamatīnām
Locativepratihatamatau pratihatamatyoḥ pratihatamatiṣu

Compound pratihatamati -

Adverb -pratihatamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria