Declension table of ?pratihatadhī

Deva

MasculineSingularDualPlural
Nominativepratihatadhīḥ pratihatadhyā pratihatadhyaḥ
Vocativepratihatadhīḥ pratihatadhi pratihatadhyā pratihatadhyaḥ
Accusativepratihatadhyam pratihatadhyā pratihatadhyaḥ
Instrumentalpratihatadhyā pratihatadhībhyām pratihatadhībhiḥ
Dativepratihatadhye pratihatadhībhyām pratihatadhībhyaḥ
Ablativepratihatadhyaḥ pratihatadhībhyām pratihatadhībhyaḥ
Genitivepratihatadhyaḥ pratihatadhyoḥ pratihatadhīnām
Locativepratihatadhyi pratihatadhyām pratihatadhyoḥ pratihatadhīṣu

Compound pratihatadhi - pratihatadhī -

Adverb -pratihatadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria