Declension table of ?pratihatā

Deva

FeminineSingularDualPlural
Nominativepratihatā pratihate pratihatāḥ
Vocativepratihate pratihate pratihatāḥ
Accusativepratihatām pratihate pratihatāḥ
Instrumentalpratihatayā pratihatābhyām pratihatābhiḥ
Dativepratihatāyai pratihatābhyām pratihatābhyaḥ
Ablativepratihatāyāḥ pratihatābhyām pratihatābhyaḥ
Genitivepratihatāyāḥ pratihatayoḥ pratihatānām
Locativepratihatāyām pratihatayoḥ pratihatāsu

Adverb -pratihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria