Declension table of pratihāsa

Deva

MasculineSingularDualPlural
Nominativepratihāsaḥ pratihāsau pratihāsāḥ
Vocativepratihāsa pratihāsau pratihāsāḥ
Accusativepratihāsam pratihāsau pratihāsān
Instrumentalpratihāsena pratihāsābhyām pratihāsaiḥ
Dativepratihāsāya pratihāsābhyām pratihāsebhyaḥ
Ablativepratihāsāt pratihāsābhyām pratihāsebhyaḥ
Genitivepratihāsasya pratihāsayoḥ pratihāsānām
Locativepratihāse pratihāsayoḥ pratihāseṣu

Compound pratihāsa -

Adverb -pratihāsam -pratihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria