Declension table of ?pratigṛhyā

Deva

FeminineSingularDualPlural
Nominativepratigṛhyā pratigṛhye pratigṛhyāḥ
Vocativepratigṛhye pratigṛhye pratigṛhyāḥ
Accusativepratigṛhyām pratigṛhye pratigṛhyāḥ
Instrumentalpratigṛhyayā pratigṛhyābhyām pratigṛhyābhiḥ
Dativepratigṛhyāyai pratigṛhyābhyām pratigṛhyābhyaḥ
Ablativepratigṛhyāyāḥ pratigṛhyābhyām pratigṛhyābhyaḥ
Genitivepratigṛhyāyāḥ pratigṛhyayoḥ pratigṛhyāṇām
Locativepratigṛhyāyām pratigṛhyayoḥ pratigṛhyāsu

Adverb -pratigṛhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria