सुबन्तावली ?प्रतिद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिध्रुट् प्रतिध्रुक् प्रतिद्रुहौ प्रतिद्रुहः
सम्बोधनम्प्रतिध्रुट् प्रतिध्रुक् प्रतिद्रुहौ प्रतिद्रुहः
द्वितीयाप्रतिद्रुहम् प्रतिद्रुहौ प्रतिद्रुहः
तृतीयाप्रतिद्रुहा प्रतिध्रुड्भ्याम् प्रतिध्रुग्भ्याम् प्रतिध्रुड्भिः प्रतिध्रुग्भिः
चतुर्थीप्रतिद्रुहे प्रतिध्रुड्भ्याम् प्रतिध्रुग्भ्याम् प्रतिध्रुड्भ्यः प्रतिध्रुग्भ्यः
पञ्चमीप्रतिद्रुहः प्रतिध्रुड्भ्याम् प्रतिध्रुग्भ्याम् प्रतिध्रुड्भ्यः प्रतिध्रुग्भ्यः
षष्ठीप्रतिद्रुहः प्रतिद्रुहोः प्रतिद्रुहाम्
सप्तमीप्रतिद्रुहि प्रतिद्रुहोः प्रतिध्रुट्सु प्रतिध्रुक्षु

समास प्रतिध्रुक् प्रतिध्रुट्

अव्यय ॰प्रतिध्रुक् ॰प्रतिध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria