सुबन्तावली ?प्रतिध्वानित

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिध्वानितः प्रतिध्वानितौ प्रतिध्वानिताः
सम्बोधनम्प्रतिध्वानित प्रतिध्वानितौ प्रतिध्वानिताः
द्वितीयाप्रतिध्वानितम् प्रतिध्वानितौ प्रतिध्वानितान्
तृतीयाप्रतिध्वानितेन प्रतिध्वानिताभ्याम् प्रतिध्वानितैः प्रतिध्वानितेभिः
चतुर्थीप्रतिध्वानिताय प्रतिध्वानिताभ्याम् प्रतिध्वानितेभ्यः
पञ्चमीप्रतिध्वानितात् प्रतिध्वानिताभ्याम् प्रतिध्वानितेभ्यः
षष्ठीप्रतिध्वानितस्य प्रतिध्वानितयोः प्रतिध्वानितानाम्
सप्तमीप्रतिध्वानिते प्रतिध्वानितयोः प्रतिध्वानितेषु

समास प्रतिध्वानित

अव्यय ॰प्रतिध्वानितम् ॰प्रतिध्वानितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria