सुबन्तावली ?प्रतिचिन्तनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिचिन्तनीयः प्रतिचिन्तनीयौ प्रतिचिन्तनीयाः
सम्बोधनम्प्रतिचिन्तनीय प्रतिचिन्तनीयौ प्रतिचिन्तनीयाः
द्वितीयाप्रतिचिन्तनीयम् प्रतिचिन्तनीयौ प्रतिचिन्तनीयान्
तृतीयाप्रतिचिन्तनीयेन प्रतिचिन्तनीयाभ्याम् प्रतिचिन्तनीयैः प्रतिचिन्तनीयेभिः
चतुर्थीप्रतिचिन्तनीयाय प्रतिचिन्तनीयाभ्याम् प्रतिचिन्तनीयेभ्यः
पञ्चमीप्रतिचिन्तनीयात् प्रतिचिन्तनीयाभ्याम् प्रतिचिन्तनीयेभ्यः
षष्ठीप्रतिचिन्तनीयस्य प्रतिचिन्तनीययोः प्रतिचिन्तनीयानाम्
सप्तमीप्रतिचिन्तनीये प्रतिचिन्तनीययोः प्रतिचिन्तनीयेषु

समास प्रतिचिन्तनीय

अव्यय ॰प्रतिचिन्तनीयम् ॰प्रतिचिन्तनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria