सुबन्तावली ?प्रतिचिकीर्षु

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिचिकीर्षुः प्रतिचिकीर्षू प्रतिचिकीर्षवः
सम्बोधनम्प्रतिचिकीर्षो प्रतिचिकीर्षू प्रतिचिकीर्षवः
द्वितीयाप्रतिचिकीर्षुम् प्रतिचिकीर्षू प्रतिचिकीर्षून्
तृतीयाप्रतिचिकीर्षुणा प्रतिचिकीर्षुभ्याम् प्रतिचिकीर्षुभिः
चतुर्थीप्रतिचिकीर्षवे प्रतिचिकीर्षुभ्याम् प्रतिचिकीर्षुभ्यः
पञ्चमीप्रतिचिकीर्षोः प्रतिचिकीर्षुभ्याम् प्रतिचिकीर्षुभ्यः
षष्ठीप्रतिचिकीर्षोः प्रतिचिकीर्ष्वोः प्रतिचिकीर्षूणाम्
सप्तमीप्रतिचिकीर्षौ प्रतिचिकीर्ष्वोः प्रतिचिकीर्षुषु

समास प्रतिचिकीर्षु

अव्यय ॰प्रतिचिकीर्षु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria