सुबन्तावली ?प्रतिच्छन्न

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिच्छन्नः प्रतिच्छन्नौ प्रतिच्छन्नाः
सम्बोधनम्प्रतिच्छन्न प्रतिच्छन्नौ प्रतिच्छन्नाः
द्वितीयाप्रतिच्छन्नम् प्रतिच्छन्नौ प्रतिच्छन्नान्
तृतीयाप्रतिच्छन्नेन प्रतिच्छन्नाभ्याम् प्रतिच्छन्नैः प्रतिच्छन्नेभिः
चतुर्थीप्रतिच्छन्नाय प्रतिच्छन्नाभ्याम् प्रतिच्छन्नेभ्यः
पञ्चमीप्रतिच्छन्नात् प्रतिच्छन्नाभ्याम् प्रतिच्छन्नेभ्यः
षष्ठीप्रतिच्छन्नस्य प्रतिच्छन्नयोः प्रतिच्छन्नानाम्
सप्तमीप्रतिच्छन्ने प्रतिच्छन्नयोः प्रतिच्छन्नेषु

समास प्रतिच्छन्न

अव्यय ॰प्रतिच्छन्नम् ॰प्रतिच्छन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria