सुबन्तावली ?प्रतिचक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिचक्ष्यः प्रतिचक्ष्यौ प्रतिचक्ष्याः
सम्बोधनम्प्रतिचक्ष्य प्रतिचक्ष्यौ प्रतिचक्ष्याः
द्वितीयाप्रतिचक्ष्यम् प्रतिचक्ष्यौ प्रतिचक्ष्यान्
तृतीयाप्रतिचक्ष्येण प्रतिचक्ष्याभ्याम् प्रतिचक्ष्यैः प्रतिचक्ष्येभिः
चतुर्थीप्रतिचक्ष्याय प्रतिचक्ष्याभ्याम् प्रतिचक्ष्येभ्यः
पञ्चमीप्रतिचक्ष्यात् प्रतिचक्ष्याभ्याम् प्रतिचक्ष्येभ्यः
षष्ठीप्रतिचक्ष्यस्य प्रतिचक्ष्ययोः प्रतिचक्ष्याणाम्
सप्तमीप्रतिचक्ष्ये प्रतिचक्ष्ययोः प्रतिचक्ष्येषु

समास प्रतिचक्ष्य

अव्यय ॰प्रतिचक्ष्यम् ॰प्रतिचक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria