Declension table of ?pratibodhavatī

Deva

FeminineSingularDualPlural
Nominativepratibodhavatī pratibodhavatyau pratibodhavatyaḥ
Vocativepratibodhavati pratibodhavatyau pratibodhavatyaḥ
Accusativepratibodhavatīm pratibodhavatyau pratibodhavatīḥ
Instrumentalpratibodhavatyā pratibodhavatībhyām pratibodhavatībhiḥ
Dativepratibodhavatyai pratibodhavatībhyām pratibodhavatībhyaḥ
Ablativepratibodhavatyāḥ pratibodhavatībhyām pratibodhavatībhyaḥ
Genitivepratibodhavatyāḥ pratibodhavatyoḥ pratibodhavatīnām
Locativepratibodhavatyām pratibodhavatyoḥ pratibodhavatīṣu

Compound pratibodhavati - pratibodhavatī -

Adverb -pratibodhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria