Declension table of ?pratibhāvatī

Deva

FeminineSingularDualPlural
Nominativepratibhāvatī pratibhāvatyau pratibhāvatyaḥ
Vocativepratibhāvati pratibhāvatyau pratibhāvatyaḥ
Accusativepratibhāvatīm pratibhāvatyau pratibhāvatīḥ
Instrumentalpratibhāvatyā pratibhāvatībhyām pratibhāvatībhiḥ
Dativepratibhāvatyai pratibhāvatībhyām pratibhāvatībhyaḥ
Ablativepratibhāvatyāḥ pratibhāvatībhyām pratibhāvatībhyaḥ
Genitivepratibhāvatyāḥ pratibhāvatyoḥ pratibhāvatīnām
Locativepratibhāvatyām pratibhāvatyoḥ pratibhāvatīṣu

Compound pratibhāvati - pratibhāvatī -

Adverb -pratibhāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria