Declension table of ?pratibhānavatī

Deva

FeminineSingularDualPlural
Nominativepratibhānavatī pratibhānavatyau pratibhānavatyaḥ
Vocativepratibhānavati pratibhānavatyau pratibhānavatyaḥ
Accusativepratibhānavatīm pratibhānavatyau pratibhānavatīḥ
Instrumentalpratibhānavatyā pratibhānavatībhyām pratibhānavatībhiḥ
Dativepratibhānavatyai pratibhānavatībhyām pratibhānavatībhyaḥ
Ablativepratibhānavatyāḥ pratibhānavatībhyām pratibhānavatībhyaḥ
Genitivepratibhānavatyāḥ pratibhānavatyoḥ pratibhānavatīnām
Locativepratibhānavatyām pratibhānavatyoḥ pratibhānavatīṣu

Compound pratibhānavati - pratibhānavatī -

Adverb -pratibhānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria