सुबन्तावली ?प्रतिभटता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिभटता प्रतिभटते प्रतिभटताः
सम्बोधनम्प्रतिभटते प्रतिभटते प्रतिभटताः
द्वितीयाप्रतिभटताम् प्रतिभटते प्रतिभटताः
तृतीयाप्रतिभटतया प्रतिभटताभ्याम् प्रतिभटताभिः
चतुर्थीप्रतिभटतायै प्रतिभटताभ्याम् प्रतिभटताभ्यः
पञ्चमीप्रतिभटतायाः प्रतिभटताभ्याम् प्रतिभटताभ्यः
षष्ठीप्रतिभटतायाः प्रतिभटतयोः प्रतिभटतानाम्
सप्तमीप्रतिभटतायाम् प्रतिभटतयोः प्रतिभटतासु

अव्यय ॰प्रतिभटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria