Declension table of ?pratibandhavatī

Deva

FeminineSingularDualPlural
Nominativepratibandhavatī pratibandhavatyau pratibandhavatyaḥ
Vocativepratibandhavati pratibandhavatyau pratibandhavatyaḥ
Accusativepratibandhavatīm pratibandhavatyau pratibandhavatīḥ
Instrumentalpratibandhavatyā pratibandhavatībhyām pratibandhavatībhiḥ
Dativepratibandhavatyai pratibandhavatībhyām pratibandhavatībhyaḥ
Ablativepratibandhavatyāḥ pratibandhavatībhyām pratibandhavatībhyaḥ
Genitivepratibandhavatyāḥ pratibandhavatyoḥ pratibandhavatīnām
Locativepratibandhavatyām pratibandhavatyoḥ pratibandhavatīṣu

Compound pratibandhavati - pratibandhavatī -

Adverb -pratibandhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria