Declension table of ?pratibadhyā

Deva

FeminineSingularDualPlural
Nominativepratibadhyā pratibadhye pratibadhyāḥ
Vocativepratibadhye pratibadhye pratibadhyāḥ
Accusativepratibadhyām pratibadhye pratibadhyāḥ
Instrumentalpratibadhyayā pratibadhyābhyām pratibadhyābhiḥ
Dativepratibadhyāyai pratibadhyābhyām pratibadhyābhyaḥ
Ablativepratibadhyāyāḥ pratibadhyābhyām pratibadhyābhyaḥ
Genitivepratibadhyāyāḥ pratibadhyayoḥ pratibadhyānām
Locativepratibadhyāyām pratibadhyayoḥ pratibadhyāsu

Adverb -pratibadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria