सुबन्तावली ?प्रतिबद्धचित्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिबद्धचित्तः प्रतिबद्धचित्तौ प्रतिबद्धचित्ताः
सम्बोधनम्प्रतिबद्धचित्त प्रतिबद्धचित्तौ प्रतिबद्धचित्ताः
द्वितीयाप्रतिबद्धचित्तम् प्रतिबद्धचित्तौ प्रतिबद्धचित्तान्
तृतीयाप्रतिबद्धचित्तेन प्रतिबद्धचित्ताभ्याम् प्रतिबद्धचित्तैः प्रतिबद्धचित्तेभिः
चतुर्थीप्रतिबद्धचित्ताय प्रतिबद्धचित्ताभ्याम् प्रतिबद्धचित्तेभ्यः
पञ्चमीप्रतिबद्धचित्तात् प्रतिबद्धचित्ताभ्याम् प्रतिबद्धचित्तेभ्यः
षष्ठीप्रतिबद्धचित्तस्य प्रतिबद्धचित्तयोः प्रतिबद्धचित्तानाम्
सप्तमीप्रतिबद्धचित्ते प्रतिबद्धचित्तयोः प्रतिबद्धचित्तेषु

समास प्रतिबद्धचित्त

अव्यय ॰प्रतिबद्धचित्तम् ॰प्रतिबद्धचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria