Declension table of ?pratibādhakā

Deva

FeminineSingularDualPlural
Nominativepratibādhakā pratibādhake pratibādhakāḥ
Vocativepratibādhake pratibādhake pratibādhakāḥ
Accusativepratibādhakām pratibādhake pratibādhakāḥ
Instrumentalpratibādhakayā pratibādhakābhyām pratibādhakābhiḥ
Dativepratibādhakāyai pratibādhakābhyām pratibādhakābhyaḥ
Ablativepratibādhakāyāḥ pratibādhakābhyām pratibādhakābhyaḥ
Genitivepratibādhakāyāḥ pratibādhakayoḥ pratibādhakānām
Locativepratibādhakāyām pratibādhakayoḥ pratibādhakāsu

Adverb -pratibādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria