Declension table of ?pratiṣkaṣa

Deva

MasculineSingularDualPlural
Nominativepratiṣkaṣaḥ pratiṣkaṣau pratiṣkaṣāḥ
Vocativepratiṣkaṣa pratiṣkaṣau pratiṣkaṣāḥ
Accusativepratiṣkaṣam pratiṣkaṣau pratiṣkaṣān
Instrumentalpratiṣkaṣeṇa pratiṣkaṣābhyām pratiṣkaṣaiḥ pratiṣkaṣebhiḥ
Dativepratiṣkaṣāya pratiṣkaṣābhyām pratiṣkaṣebhyaḥ
Ablativepratiṣkaṣāt pratiṣkaṣābhyām pratiṣkaṣebhyaḥ
Genitivepratiṣkaṣasya pratiṣkaṣayoḥ pratiṣkaṣāṇām
Locativepratiṣkaṣe pratiṣkaṣayoḥ pratiṣkaṣeṣu

Compound pratiṣkaṣa -

Adverb -pratiṣkaṣam -pratiṣkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria