Declension table of ?pratiṣiddhavat

Deva

NeuterSingularDualPlural
Nominativepratiṣiddhavat pratiṣiddhavantī pratiṣiddhavatī pratiṣiddhavanti
Vocativepratiṣiddhavat pratiṣiddhavantī pratiṣiddhavatī pratiṣiddhavanti
Accusativepratiṣiddhavat pratiṣiddhavantī pratiṣiddhavatī pratiṣiddhavanti
Instrumentalpratiṣiddhavatā pratiṣiddhavadbhyām pratiṣiddhavadbhiḥ
Dativepratiṣiddhavate pratiṣiddhavadbhyām pratiṣiddhavadbhyaḥ
Ablativepratiṣiddhavataḥ pratiṣiddhavadbhyām pratiṣiddhavadbhyaḥ
Genitivepratiṣiddhavataḥ pratiṣiddhavatoḥ pratiṣiddhavatām
Locativepratiṣiddhavati pratiṣiddhavatoḥ pratiṣiddhavatsu

Adverb -pratiṣiddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria