Declension table of ?pratiṣiddhasevin

Deva

MasculineSingularDualPlural
Nominativepratiṣiddhasevī pratiṣiddhasevinau pratiṣiddhasevinaḥ
Vocativepratiṣiddhasevin pratiṣiddhasevinau pratiṣiddhasevinaḥ
Accusativepratiṣiddhasevinam pratiṣiddhasevinau pratiṣiddhasevinaḥ
Instrumentalpratiṣiddhasevinā pratiṣiddhasevibhyām pratiṣiddhasevibhiḥ
Dativepratiṣiddhasevine pratiṣiddhasevibhyām pratiṣiddhasevibhyaḥ
Ablativepratiṣiddhasevinaḥ pratiṣiddhasevibhyām pratiṣiddhasevibhyaḥ
Genitivepratiṣiddhasevinaḥ pratiṣiddhasevinoḥ pratiṣiddhasevinām
Locativepratiṣiddhasevini pratiṣiddhasevinoḥ pratiṣiddhaseviṣu

Compound pratiṣiddhasevi -

Adverb -pratiṣiddhasevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria