Declension table of ?pratiṣiddhasevana

Deva

NeuterSingularDualPlural
Nominativepratiṣiddhasevanam pratiṣiddhasevane pratiṣiddhasevanāni
Vocativepratiṣiddhasevana pratiṣiddhasevane pratiṣiddhasevanāni
Accusativepratiṣiddhasevanam pratiṣiddhasevane pratiṣiddhasevanāni
Instrumentalpratiṣiddhasevanena pratiṣiddhasevanābhyām pratiṣiddhasevanaiḥ
Dativepratiṣiddhasevanāya pratiṣiddhasevanābhyām pratiṣiddhasevanebhyaḥ
Ablativepratiṣiddhasevanāt pratiṣiddhasevanābhyām pratiṣiddhasevanebhyaḥ
Genitivepratiṣiddhasevanasya pratiṣiddhasevanayoḥ pratiṣiddhasevanānām
Locativepratiṣiddhasevane pratiṣiddhasevanayoḥ pratiṣiddhasevaneṣu

Compound pratiṣiddhasevana -

Adverb -pratiṣiddhasevanam -pratiṣiddhasevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria