Declension table of ?pratiṣedhyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhyamānaḥ | pratiṣedhyamānau | pratiṣedhyamānāḥ |
Vocative | pratiṣedhyamāna | pratiṣedhyamānau | pratiṣedhyamānāḥ |
Accusative | pratiṣedhyamānam | pratiṣedhyamānau | pratiṣedhyamānān |
Instrumental | pratiṣedhyamānena | pratiṣedhyamānābhyām | pratiṣedhyamānaiḥ |
Dative | pratiṣedhyamānāya | pratiṣedhyamānābhyām | pratiṣedhyamānebhyaḥ |
Ablative | pratiṣedhyamānāt | pratiṣedhyamānābhyām | pratiṣedhyamānebhyaḥ |
Genitive | pratiṣedhyamānasya | pratiṣedhyamānayoḥ | pratiṣedhyamānānām |
Locative | pratiṣedhyamāne | pratiṣedhyamānayoḥ | pratiṣedhyamāneṣu |