Declension table of ?pratiṣedhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhitaḥ | pratiṣedhitau | pratiṣedhitāḥ |
Vocative | pratiṣedhita | pratiṣedhitau | pratiṣedhitāḥ |
Accusative | pratiṣedhitam | pratiṣedhitau | pratiṣedhitān |
Instrumental | pratiṣedhitena | pratiṣedhitābhyām | pratiṣedhitaiḥ |
Dative | pratiṣedhitāya | pratiṣedhitābhyām | pratiṣedhitebhyaḥ |
Ablative | pratiṣedhitāt | pratiṣedhitābhyām | pratiṣedhitebhyaḥ |
Genitive | pratiṣedhitasya | pratiṣedhitayoḥ | pratiṣedhitānām |
Locative | pratiṣedhite | pratiṣedhitayoḥ | pratiṣedhiteṣu |