Declension table of ?pratiṣedhayitavya

Deva

MasculineSingularDualPlural
Nominativepratiṣedhayitavyaḥ pratiṣedhayitavyau pratiṣedhayitavyāḥ
Vocativepratiṣedhayitavya pratiṣedhayitavyau pratiṣedhayitavyāḥ
Accusativepratiṣedhayitavyam pratiṣedhayitavyau pratiṣedhayitavyān
Instrumentalpratiṣedhayitavyena pratiṣedhayitavyābhyām pratiṣedhayitavyaiḥ
Dativepratiṣedhayitavyāya pratiṣedhayitavyābhyām pratiṣedhayitavyebhyaḥ
Ablativepratiṣedhayitavyāt pratiṣedhayitavyābhyām pratiṣedhayitavyebhyaḥ
Genitivepratiṣedhayitavyasya pratiṣedhayitavyayoḥ pratiṣedhayitavyānām
Locativepratiṣedhayitavye pratiṣedhayitavyayoḥ pratiṣedhayitavyeṣu

Compound pratiṣedhayitavya -

Adverb -pratiṣedhayitavyam -pratiṣedhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria