Declension table of ?pratiṣedhayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhayiṣyan | pratiṣedhayiṣyantau | pratiṣedhayiṣyantaḥ |
Vocative | pratiṣedhayiṣyan | pratiṣedhayiṣyantau | pratiṣedhayiṣyantaḥ |
Accusative | pratiṣedhayiṣyantam | pratiṣedhayiṣyantau | pratiṣedhayiṣyataḥ |
Instrumental | pratiṣedhayiṣyatā | pratiṣedhayiṣyadbhyām | pratiṣedhayiṣyadbhiḥ |
Dative | pratiṣedhayiṣyate | pratiṣedhayiṣyadbhyām | pratiṣedhayiṣyadbhyaḥ |
Ablative | pratiṣedhayiṣyataḥ | pratiṣedhayiṣyadbhyām | pratiṣedhayiṣyadbhyaḥ |
Genitive | pratiṣedhayiṣyataḥ | pratiṣedhayiṣyatoḥ | pratiṣedhayiṣyatām |
Locative | pratiṣedhayiṣyati | pratiṣedhayiṣyatoḥ | pratiṣedhayiṣyatsu |