सुबन्तावली ?प्रतिषेधयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतिषेधयिष्यमाणम् प्रतिषेधयिष्यमाणे प्रतिषेधयिष्यमाणानि
सम्बोधनम्प्रतिषेधयिष्यमाण प्रतिषेधयिष्यमाणे प्रतिषेधयिष्यमाणानि
द्वितीयाप्रतिषेधयिष्यमाणम् प्रतिषेधयिष्यमाणे प्रतिषेधयिष्यमाणानि
तृतीयाप्रतिषेधयिष्यमाणेन प्रतिषेधयिष्यमाणाभ्याम् प्रतिषेधयिष्यमाणैः
चतुर्थीप्रतिषेधयिष्यमाणाय प्रतिषेधयिष्यमाणाभ्याम् प्रतिषेधयिष्यमाणेभ्यः
पञ्चमीप्रतिषेधयिष्यमाणात् प्रतिषेधयिष्यमाणाभ्याम् प्रतिषेधयिष्यमाणेभ्यः
षष्ठीप्रतिषेधयिष्यमाणस्य प्रतिषेधयिष्यमाणयोः प्रतिषेधयिष्यमाणानाम्
सप्तमीप्रतिषेधयिष्यमाणे प्रतिषेधयिष्यमाणयोः प्रतिषेधयिष्यमाणेषु

समास प्रतिषेधयिष्यमाण

अव्यय ॰प्रतिषेधयिष्यमाणम् ॰प्रतिषेधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria