Declension table of ?pratiṣedhana

Deva

MasculineSingularDualPlural
Nominativepratiṣedhanaḥ pratiṣedhanau pratiṣedhanāḥ
Vocativepratiṣedhana pratiṣedhanau pratiṣedhanāḥ
Accusativepratiṣedhanam pratiṣedhanau pratiṣedhanān
Instrumentalpratiṣedhanena pratiṣedhanābhyām pratiṣedhanaiḥ pratiṣedhanebhiḥ
Dativepratiṣedhanāya pratiṣedhanābhyām pratiṣedhanebhyaḥ
Ablativepratiṣedhanāt pratiṣedhanābhyām pratiṣedhanebhyaḥ
Genitivepratiṣedhanasya pratiṣedhanayoḥ pratiṣedhanānām
Locativepratiṣedhane pratiṣedhanayoḥ pratiṣedhaneṣu

Compound pratiṣedhana -

Adverb -pratiṣedhanam -pratiṣedhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria