Declension table of ?pratiṣedhaka

Deva

NeuterSingularDualPlural
Nominativepratiṣedhakam pratiṣedhake pratiṣedhakāni
Vocativepratiṣedhaka pratiṣedhake pratiṣedhakāni
Accusativepratiṣedhakam pratiṣedhake pratiṣedhakāni
Instrumentalpratiṣedhakena pratiṣedhakābhyām pratiṣedhakaiḥ
Dativepratiṣedhakāya pratiṣedhakābhyām pratiṣedhakebhyaḥ
Ablativepratiṣedhakāt pratiṣedhakābhyām pratiṣedhakebhyaḥ
Genitivepratiṣedhakasya pratiṣedhakayoḥ pratiṣedhakānām
Locativepratiṣedhake pratiṣedhakayoḥ pratiṣedhakeṣu

Compound pratiṣedhaka -

Adverb -pratiṣedhakam -pratiṣedhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria