Declension table of ?pratiṣeddhavyā

Deva

FeminineSingularDualPlural
Nominativepratiṣeddhavyā pratiṣeddhavye pratiṣeddhavyāḥ
Vocativepratiṣeddhavye pratiṣeddhavye pratiṣeddhavyāḥ
Accusativepratiṣeddhavyām pratiṣeddhavye pratiṣeddhavyāḥ
Instrumentalpratiṣeddhavyayā pratiṣeddhavyābhyām pratiṣeddhavyābhiḥ
Dativepratiṣeddhavyāyai pratiṣeddhavyābhyām pratiṣeddhavyābhyaḥ
Ablativepratiṣeddhavyāyāḥ pratiṣeddhavyābhyām pratiṣeddhavyābhyaḥ
Genitivepratiṣeddhavyāyāḥ pratiṣeddhavyayoḥ pratiṣeddhavyānām
Locativepratiṣeddhavyāyām pratiṣeddhavyayoḥ pratiṣeddhavyāsu

Adverb -pratiṣeddhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria