Declension table of ?pratiṣṭhitasantānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhitasantānam | pratiṣṭhitasantāne | pratiṣṭhitasantānāni |
Vocative | pratiṣṭhitasantāna | pratiṣṭhitasantāne | pratiṣṭhitasantānāni |
Accusative | pratiṣṭhitasantānam | pratiṣṭhitasantāne | pratiṣṭhitasantānāni |
Instrumental | pratiṣṭhitasantānena | pratiṣṭhitasantānābhyām | pratiṣṭhitasantānaiḥ |
Dative | pratiṣṭhitasantānāya | pratiṣṭhitasantānābhyām | pratiṣṭhitasantānebhyaḥ |
Ablative | pratiṣṭhitasantānāt | pratiṣṭhitasantānābhyām | pratiṣṭhitasantānebhyaḥ |
Genitive | pratiṣṭhitasantānasya | pratiṣṭhitasantānayoḥ | pratiṣṭhitasantānānām |
Locative | pratiṣṭhitasantāne | pratiṣṭhitasantānayoḥ | pratiṣṭhitasantāneṣu |