Declension table of ?pratiṣṭhitapadā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhitapadā pratiṣṭhitapade pratiṣṭhitapadāḥ
Vocativepratiṣṭhitapade pratiṣṭhitapade pratiṣṭhitapadāḥ
Accusativepratiṣṭhitapadām pratiṣṭhitapade pratiṣṭhitapadāḥ
Instrumentalpratiṣṭhitapadayā pratiṣṭhitapadābhyām pratiṣṭhitapadābhiḥ
Dativepratiṣṭhitapadāyai pratiṣṭhitapadābhyām pratiṣṭhitapadābhyaḥ
Ablativepratiṣṭhitapadāyāḥ pratiṣṭhitapadābhyām pratiṣṭhitapadābhyaḥ
Genitivepratiṣṭhitapadāyāḥ pratiṣṭhitapadayoḥ pratiṣṭhitapadānām
Locativepratiṣṭhitapadāyām pratiṣṭhitapadayoḥ pratiṣṭhitapadāsu

Adverb -pratiṣṭhitapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria