Declension table of ?pratiṣṭhitapada

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhitapadam pratiṣṭhitapade pratiṣṭhitapadāni
Vocativepratiṣṭhitapada pratiṣṭhitapade pratiṣṭhitapadāni
Accusativepratiṣṭhitapadam pratiṣṭhitapade pratiṣṭhitapadāni
Instrumentalpratiṣṭhitapadena pratiṣṭhitapadābhyām pratiṣṭhitapadaiḥ
Dativepratiṣṭhitapadāya pratiṣṭhitapadābhyām pratiṣṭhitapadebhyaḥ
Ablativepratiṣṭhitapadāt pratiṣṭhitapadābhyām pratiṣṭhitapadebhyaḥ
Genitivepratiṣṭhitapadasya pratiṣṭhitapadayoḥ pratiṣṭhitapadānām
Locativepratiṣṭhitapade pratiṣṭhitapadayoḥ pratiṣṭhitapadeṣu

Compound pratiṣṭhitapada -

Adverb -pratiṣṭhitapadam -pratiṣṭhitapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria