Declension table of ?pratiṣṭhitapada

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhitapadaḥ pratiṣṭhitapadau pratiṣṭhitapadāḥ
Vocativepratiṣṭhitapada pratiṣṭhitapadau pratiṣṭhitapadāḥ
Accusativepratiṣṭhitapadam pratiṣṭhitapadau pratiṣṭhitapadān
Instrumentalpratiṣṭhitapadena pratiṣṭhitapadābhyām pratiṣṭhitapadaiḥ pratiṣṭhitapadebhiḥ
Dativepratiṣṭhitapadāya pratiṣṭhitapadābhyām pratiṣṭhitapadebhyaḥ
Ablativepratiṣṭhitapadāt pratiṣṭhitapadābhyām pratiṣṭhitapadebhyaḥ
Genitivepratiṣṭhitapadasya pratiṣṭhitapadayoḥ pratiṣṭhitapadānām
Locativepratiṣṭhitapade pratiṣṭhitapadayoḥ pratiṣṭhitapadeṣu

Compound pratiṣṭhitapada -

Adverb -pratiṣṭhitapadam -pratiṣṭhitapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria