Declension table of ?pratiṣṭhāvat

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāvān pratiṣṭhāvantau pratiṣṭhāvantaḥ
Vocativepratiṣṭhāvan pratiṣṭhāvantau pratiṣṭhāvantaḥ
Accusativepratiṣṭhāvantam pratiṣṭhāvantau pratiṣṭhāvataḥ
Instrumentalpratiṣṭhāvatā pratiṣṭhāvadbhyām pratiṣṭhāvadbhiḥ
Dativepratiṣṭhāvate pratiṣṭhāvadbhyām pratiṣṭhāvadbhyaḥ
Ablativepratiṣṭhāvataḥ pratiṣṭhāvadbhyām pratiṣṭhāvadbhyaḥ
Genitivepratiṣṭhāvataḥ pratiṣṭhāvatoḥ pratiṣṭhāvatām
Locativepratiṣṭhāvati pratiṣṭhāvatoḥ pratiṣṭhāvatsu

Compound pratiṣṭhāvat -

Adverb -pratiṣṭhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria