Declension table of ?pratiṣṭhārahasya

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhārahasyam pratiṣṭhārahasye pratiṣṭhārahasyāni
Vocativepratiṣṭhārahasya pratiṣṭhārahasye pratiṣṭhārahasyāni
Accusativepratiṣṭhārahasyam pratiṣṭhārahasye pratiṣṭhārahasyāni
Instrumentalpratiṣṭhārahasyena pratiṣṭhārahasyābhyām pratiṣṭhārahasyaiḥ
Dativepratiṣṭhārahasyāya pratiṣṭhārahasyābhyām pratiṣṭhārahasyebhyaḥ
Ablativepratiṣṭhārahasyāt pratiṣṭhārahasyābhyām pratiṣṭhārahasyebhyaḥ
Genitivepratiṣṭhārahasyasya pratiṣṭhārahasyayoḥ pratiṣṭhārahasyānām
Locativepratiṣṭhārahasye pratiṣṭhārahasyayoḥ pratiṣṭhārahasyeṣu

Compound pratiṣṭhārahasya -

Adverb -pratiṣṭhārahasyam -pratiṣṭhārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria