Declension table of ?pratiṣṭhāpitā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhāpitā pratiṣṭhāpite pratiṣṭhāpitāḥ
Vocativepratiṣṭhāpite pratiṣṭhāpite pratiṣṭhāpitāḥ
Accusativepratiṣṭhāpitām pratiṣṭhāpite pratiṣṭhāpitāḥ
Instrumentalpratiṣṭhāpitayā pratiṣṭhāpitābhyām pratiṣṭhāpitābhiḥ
Dativepratiṣṭhāpitāyai pratiṣṭhāpitābhyām pratiṣṭhāpitābhyaḥ
Ablativepratiṣṭhāpitāyāḥ pratiṣṭhāpitābhyām pratiṣṭhāpitābhyaḥ
Genitivepratiṣṭhāpitāyāḥ pratiṣṭhāpitayoḥ pratiṣṭhāpitānām
Locativepratiṣṭhāpitāyām pratiṣṭhāpitayoḥ pratiṣṭhāpitāsu

Adverb -pratiṣṭhāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria