Declension table of ?pratiṣṭhāpayitṛ

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhāpayitā pratiṣṭhāpayitārau pratiṣṭhāpayitāraḥ
Vocativepratiṣṭhāpayitaḥ pratiṣṭhāpayitārau pratiṣṭhāpayitāraḥ
Accusativepratiṣṭhāpayitāram pratiṣṭhāpayitārau pratiṣṭhāpayitṝn
Instrumentalpratiṣṭhāpayitrā pratiṣṭhāpayitṛbhyām pratiṣṭhāpayitṛbhiḥ
Dativepratiṣṭhāpayitre pratiṣṭhāpayitṛbhyām pratiṣṭhāpayitṛbhyaḥ
Ablativepratiṣṭhāpayituḥ pratiṣṭhāpayitṛbhyām pratiṣṭhāpayitṛbhyaḥ
Genitivepratiṣṭhāpayituḥ pratiṣṭhāpayitroḥ pratiṣṭhāpayitṝṇām
Locativepratiṣṭhāpayitari pratiṣṭhāpayitroḥ pratiṣṭhāpayitṛṣu

Compound pratiṣṭhāpayitṛ -

Adverb -pratiṣṭhāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria