Declension table of ?pratiṣṭhāpanapaddhati

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhāpanapaddhatiḥ pratiṣṭhāpanapaddhatī pratiṣṭhāpanapaddhatayaḥ
Vocativepratiṣṭhāpanapaddhate pratiṣṭhāpanapaddhatī pratiṣṭhāpanapaddhatayaḥ
Accusativepratiṣṭhāpanapaddhatim pratiṣṭhāpanapaddhatī pratiṣṭhāpanapaddhatīḥ
Instrumentalpratiṣṭhāpanapaddhatyā pratiṣṭhāpanapaddhatibhyām pratiṣṭhāpanapaddhatibhiḥ
Dativepratiṣṭhāpanapaddhatyai pratiṣṭhāpanapaddhataye pratiṣṭhāpanapaddhatibhyām pratiṣṭhāpanapaddhatibhyaḥ
Ablativepratiṣṭhāpanapaddhatyāḥ pratiṣṭhāpanapaddhateḥ pratiṣṭhāpanapaddhatibhyām pratiṣṭhāpanapaddhatibhyaḥ
Genitivepratiṣṭhāpanapaddhatyāḥ pratiṣṭhāpanapaddhateḥ pratiṣṭhāpanapaddhatyoḥ pratiṣṭhāpanapaddhatīnām
Locativepratiṣṭhāpanapaddhatyām pratiṣṭhāpanapaddhatau pratiṣṭhāpanapaddhatyoḥ pratiṣṭhāpanapaddhatiṣu

Compound pratiṣṭhāpanapaddhati -

Adverb -pratiṣṭhāpanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria