Declension table of ?pratiṣṭhānirṇaya

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhānirṇayaḥ pratiṣṭhānirṇayau pratiṣṭhānirṇayāḥ
Vocativepratiṣṭhānirṇaya pratiṣṭhānirṇayau pratiṣṭhānirṇayāḥ
Accusativepratiṣṭhānirṇayam pratiṣṭhānirṇayau pratiṣṭhānirṇayān
Instrumentalpratiṣṭhānirṇayena pratiṣṭhānirṇayābhyām pratiṣṭhānirṇayaiḥ pratiṣṭhānirṇayebhiḥ
Dativepratiṣṭhānirṇayāya pratiṣṭhānirṇayābhyām pratiṣṭhānirṇayebhyaḥ
Ablativepratiṣṭhānirṇayāt pratiṣṭhānirṇayābhyām pratiṣṭhānirṇayebhyaḥ
Genitivepratiṣṭhānirṇayasya pratiṣṭhānirṇayayoḥ pratiṣṭhānirṇayānām
Locativepratiṣṭhānirṇaye pratiṣṭhānirṇayayoḥ pratiṣṭhānirṇayeṣu

Compound pratiṣṭhānirṇaya -

Adverb -pratiṣṭhānirṇayam -pratiṣṭhānirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria