Declension table of pratiṣṭhānapura

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhānapuram pratiṣṭhānapure pratiṣṭhānapurāṇi
Vocativepratiṣṭhānapura pratiṣṭhānapure pratiṣṭhānapurāṇi
Accusativepratiṣṭhānapuram pratiṣṭhānapure pratiṣṭhānapurāṇi
Instrumentalpratiṣṭhānapureṇa pratiṣṭhānapurābhyām pratiṣṭhānapuraiḥ
Dativepratiṣṭhānapurāya pratiṣṭhānapurābhyām pratiṣṭhānapurebhyaḥ
Ablativepratiṣṭhānapurāt pratiṣṭhānapurābhyām pratiṣṭhānapurebhyaḥ
Genitivepratiṣṭhānapurasya pratiṣṭhānapurayoḥ pratiṣṭhānapurāṇām
Locativepratiṣṭhānapure pratiṣṭhānapurayoḥ pratiṣṭhānapureṣu

Compound pratiṣṭhānapura -

Adverb -pratiṣṭhānapuram -pratiṣṭhānapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria