Declension table of pratiṣṭhāna

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhānaḥ pratiṣṭhānau pratiṣṭhānāḥ
Vocativepratiṣṭhāna pratiṣṭhānau pratiṣṭhānāḥ
Accusativepratiṣṭhānam pratiṣṭhānau pratiṣṭhānān
Instrumentalpratiṣṭhānena pratiṣṭhānābhyām pratiṣṭhānaiḥ pratiṣṭhānebhiḥ
Dativepratiṣṭhānāya pratiṣṭhānābhyām pratiṣṭhānebhyaḥ
Ablativepratiṣṭhānāt pratiṣṭhānābhyām pratiṣṭhānebhyaḥ
Genitivepratiṣṭhānasya pratiṣṭhānayoḥ pratiṣṭhānānām
Locativepratiṣṭhāne pratiṣṭhānayoḥ pratiṣṭhāneṣu

Compound pratiṣṭhāna -

Adverb -pratiṣṭhānam -pratiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria