Declension table of pratiṣṭhālakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhālakṣaṇam pratiṣṭhālakṣaṇe pratiṣṭhālakṣaṇāni
Vocativepratiṣṭhālakṣaṇa pratiṣṭhālakṣaṇe pratiṣṭhālakṣaṇāni
Accusativepratiṣṭhālakṣaṇam pratiṣṭhālakṣaṇe pratiṣṭhālakṣaṇāni
Instrumentalpratiṣṭhālakṣaṇena pratiṣṭhālakṣaṇābhyām pratiṣṭhālakṣaṇaiḥ
Dativepratiṣṭhālakṣaṇāya pratiṣṭhālakṣaṇābhyām pratiṣṭhālakṣaṇebhyaḥ
Ablativepratiṣṭhālakṣaṇāt pratiṣṭhālakṣaṇābhyām pratiṣṭhālakṣaṇebhyaḥ
Genitivepratiṣṭhālakṣaṇasya pratiṣṭhālakṣaṇayoḥ pratiṣṭhālakṣaṇānām
Locativepratiṣṭhālakṣaṇe pratiṣṭhālakṣaṇayoḥ pratiṣṭhālakṣaṇeṣu

Compound pratiṣṭhālakṣaṇa -

Adverb -pratiṣṭhālakṣaṇam -pratiṣṭhālakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria