Declension table of ?pratiṣṭhākalpādi

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhākalpādiḥ pratiṣṭhākalpādī pratiṣṭhākalpādayaḥ
Vocativepratiṣṭhākalpāde pratiṣṭhākalpādī pratiṣṭhākalpādayaḥ
Accusativepratiṣṭhākalpādim pratiṣṭhākalpādī pratiṣṭhākalpādīn
Instrumentalpratiṣṭhākalpādinā pratiṣṭhākalpādibhyām pratiṣṭhākalpādibhiḥ
Dativepratiṣṭhākalpādaye pratiṣṭhākalpādibhyām pratiṣṭhākalpādibhyaḥ
Ablativepratiṣṭhākalpādeḥ pratiṣṭhākalpādibhyām pratiṣṭhākalpādibhyaḥ
Genitivepratiṣṭhākalpādeḥ pratiṣṭhākalpādyoḥ pratiṣṭhākalpādīnām
Locativepratiṣṭhākalpādau pratiṣṭhākalpādyoḥ pratiṣṭhākalpādiṣu

Compound pratiṣṭhākalpādi -

Adverb -pratiṣṭhākalpādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria