Declension table of ?pratiṣṭambhin

Deva

NeuterSingularDualPlural
Nominativepratiṣṭambhi pratiṣṭambhinī pratiṣṭambhīni
Vocativepratiṣṭambhin pratiṣṭambhi pratiṣṭambhinī pratiṣṭambhīni
Accusativepratiṣṭambhi pratiṣṭambhinī pratiṣṭambhīni
Instrumentalpratiṣṭambhinā pratiṣṭambhibhyām pratiṣṭambhibhiḥ
Dativepratiṣṭambhine pratiṣṭambhibhyām pratiṣṭambhibhyaḥ
Ablativepratiṣṭambhinaḥ pratiṣṭambhibhyām pratiṣṭambhibhyaḥ
Genitivepratiṣṭambhinaḥ pratiṣṭambhinoḥ pratiṣṭambhinām
Locativepratiṣṭambhini pratiṣṭambhinoḥ pratiṣṭambhiṣu

Compound pratiṣṭambhi -

Adverb -pratiṣṭambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria