Declension table of ?pratiṣṇātā

Deva

FeminineSingularDualPlural
Nominativepratiṣṇātā pratiṣṇāte pratiṣṇātāḥ
Vocativepratiṣṇāte pratiṣṇāte pratiṣṇātāḥ
Accusativepratiṣṇātām pratiṣṇāte pratiṣṇātāḥ
Instrumentalpratiṣṇātayā pratiṣṇātābhyām pratiṣṇātābhiḥ
Dativepratiṣṇātāyai pratiṣṇātābhyām pratiṣṇātābhyaḥ
Ablativepratiṣṇātāyāḥ pratiṣṇātābhyām pratiṣṇātābhyaḥ
Genitivepratiṣṇātāyāḥ pratiṣṇātayoḥ pratiṣṇātānām
Locativepratiṣṇātāyām pratiṣṇātayoḥ pratiṣṇātāsu

Adverb -pratiṣṇātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria